Declension of सुट्टयितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
सुट्टयितव्यः
सुट्टयितव्यौ
सुट्टयितव्याः
Vocative
सुट्टयितव्य
सुट्टयितव्यौ
सुट्टयितव्याः
Accusative
सुट्टयितव्यम्
सुट्टयितव्यौ
सुट्टयितव्यान्
Instrumental
सुट्टयितव्येन
सुट्टयितव्याभ्याम्
सुट्टयितव्यैः
Dative
सुट्टयितव्याय
सुट्टयितव्याभ्याम्
सुट्टयितव्येभ्यः
Ablative
सुट्टयितव्यात् / सुट्टयितव्याद्
सुट्टयितव्याभ्याम्
सुट्टयितव्येभ्यः
Genitive
सुट्टयितव्यस्य
सुट्टयितव्ययोः
सुट्टयितव्यानाम्
Locative
सुट्टयितव्ये
सुट्टयितव्ययोः
सुट्टयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
सुट्टयितव्यः
सुट्टयितव्यौ
सुट्टयितव्याः
Vocative
सुट्टयितव्य
सुट्टयितव्यौ
सुट्टयितव्याः
Accus.
सुट्टयितव्यम्
सुट्टयितव्यौ
सुट्टयितव्यान्
Instrum.
सुट्टयितव्येन
सुट्टयितव्याभ्याम्
सुट्टयितव्यैः
Dative
सुट्टयितव्याय
सुट्टयितव्याभ्याम्
सुट्टयितव्येभ्यः
Ablative
सुट्टयितव्यात् / सुट्टयितव्याद्
सुट्टयितव्याभ्याम्
सुट्टयितव्येभ्यः
Genitive
सुट्टयितव्यस्य
सुट्टयितव्ययोः
सुट्टयितव्यानाम्
Locative
सुट्टयितव्ये
सुट्टयितव्ययोः
सुट्टयितव्येषु


Others