Declension of सुखभेद्य
(Masculine)
Singular
Dual
Plural
Nominative
सुखभेद्यः
सुखभेद्यौ
सुखभेद्याः
Vocative
सुखभेद्य
सुखभेद्यौ
सुखभेद्याः
Accusative
सुखभेद्यम्
सुखभेद्यौ
सुखभेद्यान्
Instrumental
सुखभेद्येन
सुखभेद्याभ्याम्
सुखभेद्यैः
Dative
सुखभेद्याय
सुखभेद्याभ्याम्
सुखभेद्येभ्यः
Ablative
सुखभेद्यात् / सुखभेद्याद्
सुखभेद्याभ्याम्
सुखभेद्येभ्यः
Genitive
सुखभेद्यस्य
सुखभेद्ययोः
सुखभेद्यानाम्
Locative
सुखभेद्ये
सुखभेद्ययोः
सुखभेद्येषु
Sing.
Dual
Plu.
Nomin.
सुखभेद्यः
सुखभेद्यौ
सुखभेद्याः
Vocative
सुखभेद्य
सुखभेद्यौ
सुखभेद्याः
Accus.
सुखभेद्यम्
सुखभेद्यौ
सुखभेद्यान्
Instrum.
सुखभेद्येन
सुखभेद्याभ्याम्
सुखभेद्यैः
Dative
सुखभेद्याय
सुखभेद्याभ्याम्
सुखभेद्येभ्यः
Ablative
सुखभेद्यात् / सुखभेद्याद्
सुखभेद्याभ्याम्
सुखभेद्येभ्यः
Genitive
सुखभेद्यस्य
सुखभेद्ययोः
सुखभेद्यानाम्
Locative
सुखभेद्ये
सुखभेद्ययोः
सुखभेद्येषु
Others