Declension of सीकितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
सीकितव्यः
सीकितव्यौ
सीकितव्याः
Vocative
सीकितव्य
सीकितव्यौ
सीकितव्याः
Accusative
सीकितव्यम्
सीकितव्यौ
सीकितव्यान्
Instrumental
सीकितव्येन
सीकितव्याभ्याम्
सीकितव्यैः
Dative
सीकितव्याय
सीकितव्याभ्याम्
सीकितव्येभ्यः
Ablative
सीकितव्यात् / सीकितव्याद्
सीकितव्याभ्याम्
सीकितव्येभ्यः
Genitive
सीकितव्यस्य
सीकितव्ययोः
सीकितव्यानाम्
Locative
सीकितव्ये
सीकितव्ययोः
सीकितव्येषु
 
Sing.
Dual
Plu.
Nomin.
सीकितव्यः
सीकितव्यौ
सीकितव्याः
Vocative
सीकितव्य
सीकितव्यौ
सीकितव्याः
Accus.
सीकितव्यम्
सीकितव्यौ
सीकितव्यान्
Instrum.
सीकितव्येन
सीकितव्याभ्याम्
सीकितव्यैः
Dative
सीकितव्याय
सीकितव्याभ्याम्
सीकितव्येभ्यः
Ablative
सीकितव्यात् / सीकितव्याद्
सीकितव्याभ्याम्
सीकितव्येभ्यः
Genitive
सीकितव्यस्य
सीकितव्ययोः
सीकितव्यानाम्
Locative
सीकितव्ये
सीकितव्ययोः
सीकितव्येषु


Others