सिम्भितृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
సంబోధన
सिम्भितः / सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
ద్వితీయా
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
తృతీయా
सिम्भित्रा / सिम्भितृणा
सिम्भितृभ्याम्
सिम्भितृभिः
చతుర్థీ
सिम्भित्रे / सिम्भितृणे
सिम्भितृभ्याम्
सिम्भितृभ्यः
పంచమీ
सिम्भितुः / सिम्भितृणः
सिम्भितृभ्याम्
सिम्भितृभ्यः
షష్ఠీ
सिम्भितुः / सिम्भितृणः
सिम्भित्रोः / सिम्भितृणोः
सिम्भितॄणाम्
సప్తమీ
सिम्भितरि / सिम्भितृणि
सिम्भित्रोः / सिम्भितृणोः
सिम्भितृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
సంబోధన
सिम्भितः / सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
ద్వితీయా
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
తృతీయా
सिम्भित्रा / सिम्भितृणा
सिम्भितृभ्याम्
सिम्भितृभिः
చతుర్థీ
सिम्भित्रे / सिम्भितृणे
सिम्भितृभ्याम्
सिम्भितृभ्यः
పంచమీ
सिम्भितुः / सिम्भितृणः
सिम्भितृभ्याम्
सिम्भितृभ्यः
షష్ఠీ
सिम्भितुः / सिम्भितृणः
सिम्भित्रोः / सिम्भितृणोः
सिम्भितॄणाम्
సప్తమీ
सिम्भितरि / सिम्भितृणि
सिम्भित्रोः / सिम्भितृणोः
सिम्भितृषु


ఇతరులు