सिम्भितृ শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
সম্বোধন
सिम्भितः / सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
দ্বিতীয়া
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
তৃতীয়া
सिम्भित्रा / सिम्भितृणा
सिम्भितृभ्याम्
सिम्भितृभिः
চতুর্থী
सिम्भित्रे / सिम्भितृणे
सिम्भितृभ्याम्
सिम्भितृभ्यः
পঞ্চমী
सिम्भितुः / सिम्भितृणः
सिम्भितृभ्याम्
सिम्भितृभ्यः
ষষ্ঠী
सिम्भितुः / सिम्भितृणः
सिम्भित्रोः / सिम्भितृणोः
सिम्भितॄणाम्
সপ্তমী
सिम्भितरि / सिम्भितृणि
सिम्भित्रोः / सिम्भितृणोः
सिम्भितृषु
 
এক
দ্বিবচন
বহু.
প্রথমা
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
সম্বোধন
सिम्भितः / सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
দ্বিতীয়া
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
তৃতীয়া
सिम्भित्रा / सिम्भितृणा
सिम्भितृभ्याम्
सिम्भितृभिः
চতুর্থী
सिम्भित्रे / सिम्भितृणे
सिम्भितृभ्याम्
सिम्भितृभ्यः
পঞ্চমী
सिम्भितुः / सिम्भितृणः
सिम्भितृभ्याम्
सिम्भितृभ्यः
ষষ্ঠী
सिम्भितुः / सिम्भितृणः
सिम्भित्रोः / सिम्भितृणोः
सिम्भितॄणाम्
সপ্তমী
सिम्भितरि / सिम्भितृणि
सिम्भित्रोः / सिम्भितृणोः
सिम्भितृषु


অন্যান্য