Declension of सिम्भितृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
Vocative
सिम्भितः / सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
Accusative
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
Instrumental
सिम्भित्रा / सिम्भितृणा
सिम्भितृभ्याम्
सिम्भितृभिः
Dative
सिम्भित्रे / सिम्भितृणे
सिम्भितृभ्याम्
सिम्भितृभ्यः
Ablative
सिम्भितुः / सिम्भितृणः
सिम्भितृभ्याम्
सिम्भितृभ्यः
Genitive
सिम्भितुः / सिम्भितृणः
सिम्भित्रोः / सिम्भितृणोः
सिम्भितॄणाम्
Locative
सिम्भितरि / सिम्भितृणि
सिम्भित्रोः / सिम्भितृणोः
सिम्भितृषु
 
Sing.
Dual
Plu.
Nomin.
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
Vocative
सिम्भितः / सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
Accus.
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
Instrum.
सिम्भित्रा / सिम्भितृणा
सिम्भितृभ्याम्
सिम्भितृभिः
Dative
सिम्भित्रे / सिम्भितृणे
सिम्भितृभ्याम्
सिम्भितृभ्यः
Ablative
सिम्भितुः / सिम्भितृणः
सिम्भितृभ्याम्
सिम्भितृभ्यः
Genitive
सिम्भितुः / सिम्भितृणः
सिम्भित्रोः / सिम्भितृणोः
सिम्भितॄणाम्
Locative
सिम्भितरि / सिम्भितृणि
सिम्भित्रोः / सिम्भितृणोः
सिम्भितृषु


Others