Declension of सिम्भितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
सिम्भितव्यः
सिम्भितव्यौ
सिम्भितव्याः
Vocative
सिम्भितव्य
सिम्भितव्यौ
सिम्भितव्याः
Accusative
सिम्भितव्यम्
सिम्भितव्यौ
सिम्भितव्यान्
Instrumental
सिम्भितव्येन
सिम्भितव्याभ्याम्
सिम्भितव्यैः
Dative
सिम्भितव्याय
सिम्भितव्याभ्याम्
सिम्भितव्येभ्यः
Ablative
सिम्भितव्यात् / सिम्भितव्याद्
सिम्भितव्याभ्याम्
सिम्भितव्येभ्यः
Genitive
सिम्भितव्यस्य
सिम्भितव्ययोः
सिम्भितव्यानाम्
Locative
सिम्भितव्ये
सिम्भितव्ययोः
सिम्भितव्येषु
 
Sing.
Dual
Plu.
Nomin.
सिम्भितव्यः
सिम्भितव्यौ
सिम्भितव्याः
Vocative
सिम्भितव्य
सिम्भितव्यौ
सिम्भितव्याः
Accus.
सिम्भितव्यम्
सिम्भितव्यौ
सिम्भितव्यान्
Instrum.
सिम्भितव्येन
सिम्भितव्याभ्याम्
सिम्भितव्यैः
Dative
सिम्भितव्याय
सिम्भितव्याभ्याम्
सिम्भितव्येभ्यः
Ablative
सिम्भितव्यात् / सिम्भितव्याद्
सिम्भितव्याभ्याम्
सिम्भितव्येभ्यः
Genitive
सिम्भितव्यस्य
सिम्भितव्ययोः
सिम्भितव्यानाम्
Locative
सिम्भितव्ये
सिम्भितव्ययोः
सिम्भितव्येषु


Others