Declension of सिप्र
(Masculine)
Singular
Dual
Plural
Nominative
सिप्रः
सिप्रौ
सिप्राः
Vocative
सिप्र
सिप्रौ
सिप्राः
Accusative
सिप्रम्
सिप्रौ
सिप्रान्
Instrumental
सिप्रेण
सिप्राभ्याम्
सिप्रैः
Dative
सिप्राय
सिप्राभ्याम्
सिप्रेभ्यः
Ablative
सिप्रात् / सिप्राद्
सिप्राभ्याम्
सिप्रेभ्यः
Genitive
सिप्रस्य
सिप्रयोः
सिप्राणाम्
Locative
सिप्रे
सिप्रयोः
सिप्रेषु
Sing.
Dual
Plu.
Nomin.
सिप्रः
सिप्रौ
सिप्राः
Vocative
सिप्र
सिप्रौ
सिप्राः
Accus.
सिप्रम्
सिप्रौ
सिप्रान्
Instrum.
सिप्रेण
सिप्राभ्याम्
सिप्रैः
Dative
सिप्राय
सिप्राभ्याम्
सिप्रेभ्यः
Ablative
सिप्रात् / सिप्राद्
सिप्राभ्याम्
सिप्रेभ्यः
Genitive
सिप्रस्य
सिप्रयोः
सिप्राणाम्
Locative
सिप्रे
सिप्रयोः
सिप्रेषु
Others