सिन శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सिनः
सिनौ
सिनाः
సంబోధన
सिन
सिनौ
सिनाः
ద్వితీయా
सिनम्
सिनौ
सिनान्
తృతీయా
सिनेन
सिनाभ्याम्
सिनैः
చతుర్థీ
सिनाय
सिनाभ्याम्
सिनेभ्यः
పంచమీ
सिनात् / सिनाद्
सिनाभ्याम्
सिनेभ्यः
షష్ఠీ
सिनस्य
सिनयोः
सिनानाम्
సప్తమీ
सिने
सिनयोः
सिनेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सिनः
सिनौ
सिनाः
సంబోధన
सिन
सिनौ
सिनाः
ద్వితీయా
सिनम्
सिनौ
सिनान्
తృతీయా
सिनेन
सिनाभ्याम्
सिनैः
చతుర్థీ
सिनाय
सिनाभ्याम्
सिनेभ्यः
పంచమీ
सिनात् / सिनाद्
सिनाभ्याम्
सिनेभ्यः
షష్ఠీ
सिनस्य
सिनयोः
सिनानाम्
సప్తమీ
सिने
सिनयोः
सिनेषु


ఇతరులు