Conjugation of सिध् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - Passive Voice Atmane Pada


 
 

Present Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense

 
Sing.
Dual
Plu.
Third
सिध्यते
सिध्येते
सिध्यन्ते
Second
सिध्यसे
सिध्येथे
सिध्यध्वे
First
सिध्ये
सिध्यावहे
सिध्यामहे
 

Perfect Past Tense

 
Sing.
Dual
Plu.
Third
सिषिधे
सिषिधाते
सिषिधिरे
Second
सिषिधिषे / सिषित्से
सिषिधाथे
सिषिधिध्वे / सिषिद्ध्वे
First
सिषिधे
सिषिधिवहे / सिषिध्वहे
सिषिधिमहे / सिषिध्महे
 

Perifrastic Future Tense

 
Sing.
Dual
Plu.
Third
सेधिता / सेद्धा
सेधितारौ / सेद्धारौ
सेधितारः / सेद्धारः
Second
सेधितासे / सेद्धासे
सेधितासाथे / सेद्धासाथे
सेधिताध्वे / सेद्धाध्वे
First
सेधिताहे / सेद्धाहे
सेधितास्वहे / सेद्धास्वहे
सेधितास्महे / सेद्धास्महे
 

Future Tense

 
Sing.
Dual
Plu.
Third
सेधिष्यते / सेत्स्यते
सेधिष्येते / सेत्स्येते
सेधिष्यन्ते / सेत्स्यन्ते
Second
सेधिष्यसे / सेत्स्यसे
सेधिष्येथे / सेत्स्येथे
सेधिष्यध्वे / सेत्स्यध्वे
First
सेधिष्ये / सेत्स्ये
सेधिष्यावहे / सेत्स्यावहे
सेधिष्यामहे / सेत्स्यामहे
 

Imperative Mood

 
Sing.
Dual
Plu.
Third
सिध्यताम्
सिध्येताम्
सिध्यन्ताम्
Second
सिध्यस्व
सिध्येथाम्
सिध्यध्वम्
First
सिध्यै
सिध्यावहै
सिध्यामहै
 

Imperfect Past Tense

 
Sing.
Dual
Plu.
Third
असिध्यत
असिध्येताम्
असिध्यन्त
Second
असिध्यथाः
असिध्येथाम्
असिध्यध्वम्
First
असिध्ये
असिध्यावहि
असिध्यामहि
 

Potential Mood

 
Sing.
Dual
Plu.
Third
सिध्येत
सिध्येयाताम्
सिध्येरन्
Second
सिध्येथाः
सिध्येयाथाम्
सिध्येध्वम्
First
सिध्येय
सिध्येवहि
सिध्येमहि
 

Benedictive Mood

 
Sing.
Dual
Plu.
Third
सेधिषीष्ट / सित्सीष्ट
सेधिषीयास्ताम् / सित्सीयास्ताम्
सेधिषीरन् / सित्सीरन्
Second
सेधिषीष्ठाः / सित्सीष्ठाः
सेधिषीयास्थाम् / सित्सीयास्थाम्
सेधिषीध्वम् / सित्सीध्वम्
First
सेधिषीय / सित्सीय
सेधिषीवहि / सित्सीवहि
सेधिषीमहि / सित्सीमहि
 

Aorist Past Tense

 
Sing.
Dual
Plu.
Third
असेधि
असेधिषाताम् / असित्साताम्
असेधिषत / असित्सत
Second
असेधिष्ठाः / असिद्धाः
असेधिषाथाम् / असित्साथाम्
असेधिढ्वम् / असिद्ध्वम्
First
असेधिषि / असित्सि
असेधिष्वहि / असित्स्वहि
असेधिष्महि / असित्स्महि
 

Conditional Mood

 
Sing.
Dual
Plu.
Third
असेधिष्यत / असेत्स्यत
असेधिष्येताम् / असेत्स्येताम्
असेधिष्यन्त / असेत्स्यन्त
Second
असेधिष्यथाः / असेत्स्यथाः
असेधिष्येथाम् / असेत्स्येथाम्
असेधिष्यध्वम् / असेत्स्यध्वम्
First
असेधिष्ये / असेत्स्ये
असेधिष्यावहि / असेत्स्यावहि
असेधिष्यामहि / असेत्स्यामहि