सिद्ध শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
सिद्धः
सिद्धौ
सिद्धाः
সম্বোধন
सिद्ध
सिद्धौ
सिद्धाः
দ্বিতীয়া
सिद्धम्
सिद्धौ
सिद्धान्
তৃতীয়া
सिद्धेन
सिद्धाभ्याम्
सिद्धैः
চতুর্থী
सिद्धाय
सिद्धाभ्याम्
सिद्धेभ्यः
পঞ্চমী
सिद्धात् / सिद्धाद्
सिद्धाभ्याम्
सिद्धेभ्यः
ষষ্ঠী
सिद्धस्य
सिद्धयोः
सिद्धानाम्
সপ্তমী
सिद्धे
सिद्धयोः
सिद्धेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
सिद्धः
सिद्धौ
सिद्धाः
সম্বোধন
सिद्ध
सिद्धौ
सिद्धाः
দ্বিতীয়া
सिद्धम्
सिद्धौ
सिद्धान्
তৃতীয়া
सिद्धेन
सिद्धाभ्याम्
सिद्धैः
চতুর্থী
सिद्धाय
सिद्धाभ्याम्
सिद्धेभ्यः
পঞ্চমী
सिद्धात् / सिद्धाद्
सिद्धाभ्याम्
सिद्धेभ्यः
ষষ্ঠী
सिद्धस्य
सिद्धयोः
सिद्धानाम्
সপ্তমী
सिद्धे
सिद्धयोः
सिद्धेषु


অন্যান্য