सित శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सितः
सितौ
सिताः
సంబోధన
सित
सितौ
सिताः
ద్వితీయా
सितम्
सितौ
सितान्
తృతీయా
सितेन
सिताभ्याम्
सितैः
చతుర్థీ
सिताय
सिताभ्याम्
सितेभ्यः
పంచమీ
सितात् / सिताद्
सिताभ्याम्
सितेभ्यः
షష్ఠీ
सितस्य
सितयोः
सितानाम्
సప్తమీ
सिते
सितयोः
सितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सितः
सितौ
सिताः
సంబోధన
सित
सितौ
सिताः
ద్వితీయా
सितम्
सितौ
सितान्
తృతీయా
सितेन
सिताभ्याम्
सितैः
చతుర్థీ
सिताय
सिताभ्याम्
सितेभ्यः
పంచమీ
सितात् / सिताद्
सिताभ्याम्
सितेभ्यः
షష్ఠీ
सितस्य
सितयोः
सितानाम्
సప్తమీ
सिते
सितयोः
सितेषु


ఇతరులు