सिञ्चमान శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सिञ्चमानः
सिञ्चमानौ
सिञ्चमानाः
సంబోధన
सिञ्चमान
सिञ्चमानौ
सिञ्चमानाः
ద్వితీయా
सिञ्चमानम्
सिञ्चमानौ
सिञ्चमानान्
తృతీయా
सिञ्चमानेन
सिञ्चमानाभ्याम्
सिञ्चमानैः
చతుర్థీ
सिञ्चमानाय
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
పంచమీ
सिञ्चमानात् / सिञ्चमानाद्
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
షష్ఠీ
सिञ्चमानस्य
सिञ्चमानयोः
सिञ्चमानानाम्
సప్తమీ
सिञ्चमाने
सिञ्चमानयोः
सिञ्चमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सिञ्चमानः
सिञ्चमानौ
सिञ्चमानाः
సంబోధన
सिञ्चमान
सिञ्चमानौ
सिञ्चमानाः
ద్వితీయా
सिञ्चमानम्
सिञ्चमानौ
सिञ्चमानान्
తృతీయా
सिञ्चमानेन
सिञ्चमानाभ्याम्
सिञ्चमानैः
చతుర్థీ
सिञ्चमानाय
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
పంచమీ
सिञ्चमानात् / सिञ्चमानाद्
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
షష్ఠీ
सिञ्चमानस्य
सिञ्चमानयोः
सिञ्चमानानाम्
సప్తమీ
सिञ्चमाने
सिञ्चमानयोः
सिञ्चमानेषु


ఇతరులు