साहक శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
साहकः
साहकौ
साहकाः
సంబోధన
साहक
साहकौ
साहकाः
ద్వితీయా
साहकम्
साहकौ
साहकान्
తృతీయా
साहकेन
साहकाभ्याम्
साहकैः
చతుర్థీ
साहकाय
साहकाभ्याम्
साहकेभ्यः
పంచమీ
साहकात् / साहकाद्
साहकाभ्याम्
साहकेभ्यः
షష్ఠీ
साहकस्य
साहकयोः
साहकानाम्
సప్తమీ
साहके
साहकयोः
साहकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
साहकः
साहकौ
साहकाः
సంబోధన
साहक
साहकौ
साहकाः
ద్వితీయా
साहकम्
साहकौ
साहकान्
తృతీయా
साहकेन
साहकाभ्याम्
साहकैः
చతుర్థీ
साहकाय
साहकाभ्याम्
साहकेभ्यः
పంచమీ
साहकात् / साहकाद्
साहकाभ्याम्
साहकेभ्यः
షష్ఠీ
साहकस्य
साहकयोः
साहकानाम्
సప్తమీ
साहके
साहकयोः
साहकेषु


ఇతరులు