Declension of साश्चर्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
साश्चर्यः
साश्चर्यौ
साश्चर्याः
Vocative
साश्चर्य
साश्चर्यौ
साश्चर्याः
Accusative
साश्चर्यम्
साश्चर्यौ
साश्चर्यान्
Instrumental
साश्चर्येण
साश्चर्याभ्याम्
साश्चर्यैः
Dative
साश्चर्याय
साश्चर्याभ्याम्
साश्चर्येभ्यः
Ablative
साश्चर्यात् / साश्चर्याद्
साश्चर्याभ्याम्
साश्चर्येभ्यः
Genitive
साश्चर्यस्य
साश्चर्ययोः
साश्चर्याणाम्
Locative
साश्चर्ये
साश्चर्ययोः
साश्चर्येषु
 
Sing.
Dual
Plu.
Nomin.
साश्चर्यः
साश्चर्यौ
साश्चर्याः
Vocative
साश्चर्य
साश्चर्यौ
साश्चर्याः
Accus.
साश्चर्यम्
साश्चर्यौ
साश्चर्यान्
Instrum.
साश्चर्येण
साश्चर्याभ्याम्
साश्चर्यैः
Dative
साश्चर्याय
साश्चर्याभ्याम्
साश्चर्येभ्यः
Ablative
साश्चर्यात् / साश्चर्याद्
साश्चर्याभ्याम्
साश्चर्येभ्यः
Genitive
साश्चर्यस्य
साश्चर्ययोः
साश्चर्याणाम्
Locative
साश्चर्ये
साश्चर्ययोः
साश्चर्येषु


Others