Declension of साव्य
(Masculine)
Singular
Dual
Plural
Nominative
साव्यः
साव्यौ
साव्याः
Vocative
साव्य
साव्यौ
साव्याः
Accusative
साव्यम्
साव्यौ
साव्यान्
Instrumental
साव्येन
साव्याभ्याम्
साव्यैः
Dative
साव्याय
साव्याभ्याम्
साव्येभ्यः
Ablative
साव्यात् / साव्याद्
साव्याभ्याम्
साव्येभ्यः
Genitive
साव्यस्य
साव्ययोः
साव्यानाम्
Locative
साव्ये
साव्ययोः
साव्येषु
Sing.
Dual
Plu.
Nomin.
साव्यः
साव्यौ
साव्याः
Vocative
साव्य
साव्यौ
साव्याः
Accus.
साव्यम्
साव्यौ
साव्यान्
Instrum.
साव्येन
साव्याभ्याम्
साव्यैः
Dative
साव्याय
साव्याभ्याम्
साव्येभ्यः
Ablative
साव्यात् / साव्याद्
साव्याभ्याम्
साव्येभ्यः
Genitive
साव्यस्य
साव्ययोः
साव्यानाम्
Locative
साव्ये
साव्ययोः
साव्येषु
Others