सावक శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सावकः
सावकौ
सावकाः
సంబోధన
सावक
सावकौ
सावकाः
ద్వితీయా
सावकम्
सावकौ
सावकान्
తృతీయా
सावकेन
सावकाभ्याम्
सावकैः
చతుర్థీ
सावकाय
सावकाभ्याम्
सावकेभ्यः
పంచమీ
सावकात् / सावकाद्
सावकाभ्याम्
सावकेभ्यः
షష్ఠీ
सावकस्य
सावकयोः
सावकानाम्
సప్తమీ
सावके
सावकयोः
सावकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
सावकः
सावकौ
सावकाः
సంబోధన
सावक
सावकौ
सावकाः
ద్వితీయా
सावकम्
सावकौ
सावकान्
తృతీయా
सावकेन
सावकाभ्याम्
सावकैः
చతుర్థీ
सावकाय
सावकाभ्याम्
सावकेभ्यः
పంచమీ
सावकात् / सावकाद्
सावकाभ्याम्
सावकेभ्यः
షష్ఠీ
सावकस्य
सावकयोः
सावकानाम्
సప్తమీ
सावके
सावकयोः
सावकेषु
ఇతరులు