सावक শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
सावकः
सावकौ
सावकाः
সম্বোধন
सावक
सावकौ
सावकाः
দ্বিতীয়া
सावकम्
सावकौ
सावकान्
তৃতীয়া
सावकेन
सावकाभ्याम्
सावकैः
চতুর্থী
सावकाय
सावकाभ्याम्
सावकेभ्यः
পঞ্চমী
सावकात् / सावकाद्
सावकाभ्याम्
सावकेभ्यः
ষষ্ঠী
सावकस्य
सावकयोः
सावकानाम्
সপ্তমী
सावके
सावकयोः
सावकेषु
এক
দ্বিবচন
বহু.
প্রথমা
सावकः
सावकौ
सावकाः
সম্বোধন
सावक
सावकौ
सावकाः
দ্বিতীয়া
सावकम्
सावकौ
सावकान्
তৃতীয়া
सावकेन
सावकाभ्याम्
सावकैः
চতুর্থী
सावकाय
सावकाभ्याम्
सावकेभ्यः
পঞ্চমী
सावकात् / सावकाद्
सावकाभ्याम्
सावकेभ्यः
ষষ্ঠী
सावकस्य
सावकयोः
सावकानाम्
সপ্তমী
सावके
सावकयोः
सावकेषु
অন্যান্য