Declension of साल

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
सालः
सालौ
सालाः
Vocative
साल
सालौ
सालाः
Accusative
सालम्
सालौ
सालान्
Instrumental
सालेन
सालाभ्याम्
सालैः
Dative
सालाय
सालाभ्याम्
सालेभ्यः
Ablative
सालात् / सालाद्
सालाभ्याम्
सालेभ्यः
Genitive
सालस्य
सालयोः
सालानाम्
Locative
साले
सालयोः
सालेषु
 
Sing.
Dual
Plu.
Nomin.
सालः
सालौ
सालाः
Vocative
साल
सालौ
सालाः
Accus.
सालम्
सालौ
सालान्
Instrum.
सालेन
सालाभ्याम्
सालैः
Dative
सालाय
सालाभ्याम्
सालेभ्यः
Ablative
सालात् / सालाद्
सालाभ्याम्
सालेभ्यः
Genitive
सालस्य
सालयोः
सालानाम्
Locative
साले
सालयोः
सालेषु