Declension of सार्वसेनीय
(Masculine)
Singular
Dual
Plural
Nominative
सार्वसेनीयः
सार्वसेनीयौ
सार्वसेनीयाः
Vocative
सार्वसेनीय
सार्वसेनीयौ
सार्वसेनीयाः
Accusative
सार्वसेनीयम्
सार्वसेनीयौ
सार्वसेनीयान्
Instrumental
सार्वसेनीयेन
सार्वसेनीयाभ्याम्
सार्वसेनीयैः
Dative
सार्वसेनीयाय
सार्वसेनीयाभ्याम्
सार्वसेनीयेभ्यः
Ablative
सार्वसेनीयात् / सार्वसेनीयाद्
सार्वसेनीयाभ्याम्
सार्वसेनीयेभ्यः
Genitive
सार्वसेनीयस्य
सार्वसेनीययोः
सार्वसेनीयानाम्
Locative
सार्वसेनीये
सार्वसेनीययोः
सार्वसेनीयेषु
Sing.
Dual
Plu.
Nomin.
सार्वसेनीयः
सार्वसेनीयौ
सार्वसेनीयाः
Vocative
सार्वसेनीय
सार्वसेनीयौ
सार्वसेनीयाः
Accus.
सार्वसेनीयम्
सार्वसेनीयौ
सार्वसेनीयान्
Instrum.
सार्वसेनीयेन
सार्वसेनीयाभ्याम्
सार्वसेनीयैः
Dative
सार्वसेनीयाय
सार्वसेनीयाभ्याम्
सार्वसेनीयेभ्यः
Ablative
सार्वसेनीयात् / सार्वसेनीयाद्
सार्वसेनीयाभ्याम्
सार्वसेनीयेभ्यः
Genitive
सार्वसेनीयस्य
सार्वसेनीययोः
सार्वसेनीयानाम्
Locative
सार्वसेनीये
सार्वसेनीययोः
सार्वसेनीयेषु