सार्वलौकिक శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सार्वलौकिकः
सार्वलौकिकौ
सार्वलौकिकाः
సంబోధన
सार्वलौकिक
सार्वलौकिकौ
सार्वलौकिकाः
ద్వితీయా
सार्वलौकिकम्
सार्वलौकिकौ
सार्वलौकिकान्
తృతీయా
सार्वलौकिकेन
सार्वलौकिकाभ्याम्
सार्वलौकिकैः
చతుర్థీ
सार्वलौकिकाय
सार्वलौकिकाभ्याम्
सार्वलौकिकेभ्यः
పంచమీ
सार्वलौकिकात् / सार्वलौकिकाद्
सार्वलौकिकाभ्याम्
सार्वलौकिकेभ्यः
షష్ఠీ
सार्वलौकिकस्य
सार्वलौकिकयोः
सार्वलौकिकानाम्
సప్తమీ
सार्वलौकिके
सार्वलौकिकयोः
सार्वलौकिकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
सार्वलौकिकः
सार्वलौकिकौ
सार्वलौकिकाः
సంబోధన
सार्वलौकिक
सार्वलौकिकौ
सार्वलौकिकाः
ద్వితీయా
सार्वलौकिकम्
सार्वलौकिकौ
सार्वलौकिकान्
తృతీయా
सार्वलौकिकेन
सार्वलौकिकाभ्याम्
सार्वलौकिकैः
చతుర్థీ
सार्वलौकिकाय
सार्वलौकिकाभ्याम्
सार्वलौकिकेभ्यः
పంచమీ
सार्वलौकिकात् / सार्वलौकिकाद्
सार्वलौकिकाभ्याम्
सार्वलौकिकेभ्यः
షష్ఠీ
सार्वलौकिकस्य
सार्वलौकिकयोः
सार्वलौकिकानाम्
సప్తమీ
सार्वलौकिके
सार्वलौकिकयोः
सार्वलौकिकेषु
ఇతరులు