सार्वलौकिक শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
सार्वलौकिकः
सार्वलौकिकौ
सार्वलौकिकाः
সম্বোধন
सार्वलौकिक
सार्वलौकिकौ
सार्वलौकिकाः
দ্বিতীয়া
सार्वलौकिकम्
सार्वलौकिकौ
सार्वलौकिकान्
তৃতীয়া
सार्वलौकिकेन
सार्वलौकिकाभ्याम्
सार्वलौकिकैः
চতুর্থী
सार्वलौकिकाय
सार्वलौकिकाभ्याम्
सार्वलौकिकेभ्यः
পঞ্চমী
सार्वलौकिकात् / सार्वलौकिकाद्
सार्वलौकिकाभ्याम्
सार्वलौकिकेभ्यः
ষষ্ঠী
सार्वलौकिकस्य
सार्वलौकिकयोः
सार्वलौकिकानाम्
সপ্তমী
सार्वलौकिके
सार्वलौकिकयोः
सार्वलौकिकेषु
এক
দ্বিবচন
বহু.
প্রথমা
सार्वलौकिकः
सार्वलौकिकौ
सार्वलौकिकाः
সম্বোধন
सार्वलौकिक
सार्वलौकिकौ
सार्वलौकिकाः
দ্বিতীয়া
सार्वलौकिकम्
सार्वलौकिकौ
सार्वलौकिकान्
তৃতীয়া
सार्वलौकिकेन
सार्वलौकिकाभ्याम्
सार्वलौकिकैः
চতুর্থী
सार्वलौकिकाय
सार्वलौकिकाभ्याम्
सार्वलौकिकेभ्यः
পঞ্চমী
सार्वलौकिकात् / सार्वलौकिकाद्
सार्वलौकिकाभ्याम्
सार्वलौकिकेभ्यः
ষষ্ঠী
सार्वलौकिकस्य
सार्वलौकिकयोः
सार्वलौकिकानाम्
সপ্তমী
सार्वलौकिके
सार्वलौकिकयोः
सार्वलौकिकेषु
অন্যান্য