Declension of सार्वलौकिक
(Masculine)
Singular
Dual
Plural
Nominative
सार्वलौकिकः
सार्वलौकिकौ
सार्वलौकिकाः
Vocative
सार्वलौकिक
सार्वलौकिकौ
सार्वलौकिकाः
Accusative
सार्वलौकिकम्
सार्वलौकिकौ
सार्वलौकिकान्
Instrumental
सार्वलौकिकेन
सार्वलौकिकाभ्याम्
सार्वलौकिकैः
Dative
सार्वलौकिकाय
सार्वलौकिकाभ्याम्
सार्वलौकिकेभ्यः
Ablative
सार्वलौकिकात् / सार्वलौकिकाद्
सार्वलौकिकाभ्याम्
सार्वलौकिकेभ्यः
Genitive
सार्वलौकिकस्य
सार्वलौकिकयोः
सार्वलौकिकानाम्
Locative
सार्वलौकिके
सार्वलौकिकयोः
सार्वलौकिकेषु
Sing.
Dual
Plu.
Nomin.
सार्वलौकिकः
सार्वलौकिकौ
सार्वलौकिकाः
Vocative
सार्वलौकिक
सार्वलौकिकौ
सार्वलौकिकाः
Accus.
सार्वलौकिकम्
सार्वलौकिकौ
सार्वलौकिकान्
Instrum.
सार्वलौकिकेन
सार्वलौकिकाभ्याम्
सार्वलौकिकैः
Dative
सार्वलौकिकाय
सार्वलौकिकाभ्याम्
सार्वलौकिकेभ्यः
Ablative
सार्वलौकिकात् / सार्वलौकिकाद्
सार्वलौकिकाभ्याम्
सार्वलौकिकेभ्यः
Genitive
सार्वलौकिकस्य
सार्वलौकिकयोः
सार्वलौकिकानाम्
Locative
सार्वलौकिके
सार्वलौकिकयोः
सार्वलौकिकेषु
Others