सार्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सार्यः
सार्यौ
सार्याः
సంబోధన
सार्य
सार्यौ
सार्याः
ద్వితీయా
सार्यम्
सार्यौ
सार्यान्
తృతీయా
सार्येण
सार्याभ्याम्
सार्यैः
చతుర్థీ
सार्याय
सार्याभ्याम्
सार्येभ्यः
పంచమీ
सार्यात् / सार्याद्
सार्याभ्याम्
सार्येभ्यः
షష్ఠీ
सार्यस्य
सार्ययोः
सार्याणाम्
సప్తమీ
सार्ये
सार्ययोः
सार्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
सार्यः
सार्यौ
सार्याः
సంబోధన
सार्य
सार्यौ
सार्याः
ద్వితీయా
सार्यम्
सार्यौ
सार्यान्
తృతీయా
सार्येण
सार्याभ्याम्
सार्यैः
చతుర్థీ
सार्याय
सार्याभ्याम्
सार्येभ्यः
పంచమీ
सार्यात् / सार्याद्
सार्याभ्याम्
सार्येभ्यः
షష్ఠీ
सार्यस्य
सार्ययोः
सार्याणाम्
సప్తమీ
सार्ये
सार्ययोः
सार्येषु
ఇతరులు