सारयितव्य শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
सारयितव्यः
सारयितव्यौ
सारयितव्याः
সম্বোধন
सारयितव्य
सारयितव्यौ
सारयितव्याः
দ্বিতীয়া
सारयितव्यम्
सारयितव्यौ
सारयितव्यान्
তৃতীয়া
सारयितव्येन
सारयितव्याभ्याम्
सारयितव्यैः
চতুর্থী
सारयितव्याय
सारयितव्याभ्याम्
सारयितव्येभ्यः
পঞ্চমী
सारयितव्यात् / सारयितव्याद्
सारयितव्याभ्याम्
सारयितव्येभ्यः
ষষ্ঠী
सारयितव्यस्य
सारयितव्ययोः
सारयितव्यानाम्
সপ্তমী
सारयितव्ये
सारयितव्ययोः
सारयितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
सारयितव्यः
सारयितव्यौ
सारयितव्याः
সম্বোধন
सारयितव्य
सारयितव्यौ
सारयितव्याः
দ্বিতীয়া
सारयितव्यम्
सारयितव्यौ
सारयितव्यान्
তৃতীয়া
सारयितव्येन
सारयितव्याभ्याम्
सारयितव्यैः
চতুর্থী
सारयितव्याय
सारयितव्याभ्याम्
सारयितव्येभ्यः
পঞ্চমী
सारयितव्यात् / सारयितव्याद्
सारयितव्याभ्याम्
सारयितव्येभ्यः
ষষ্ঠী
सारयितव्यस्य
सारयितव्ययोः
सारयितव्यानाम्
সপ্তমী
सारयितव्ये
सारयितव्ययोः
सारयितव्येषु


অন্যান্য