Declension of सारणीय
(Masculine)
Singular
Dual
Plural
Nominative
सारणीयः
सारणीयौ
सारणीयाः
Vocative
सारणीय
सारणीयौ
सारणीयाः
Accusative
सारणीयम्
सारणीयौ
सारणीयान्
Instrumental
सारणीयेन
सारणीयाभ्याम्
सारणीयैः
Dative
सारणीयाय
सारणीयाभ्याम्
सारणीयेभ्यः
Ablative
सारणीयात् / सारणीयाद्
सारणीयाभ्याम्
सारणीयेभ्यः
Genitive
सारणीयस्य
सारणीययोः
सारणीयानाम्
Locative
सारणीये
सारणीययोः
सारणीयेषु
Sing.
Dual
Plu.
Nomin.
सारणीयः
सारणीयौ
सारणीयाः
Vocative
सारणीय
सारणीयौ
सारणीयाः
Accus.
सारणीयम्
सारणीयौ
सारणीयान्
Instrum.
सारणीयेन
सारणीयाभ्याम्
सारणीयैः
Dative
सारणीयाय
सारणीयाभ्याम्
सारणीयेभ्यः
Ablative
सारणीयात् / सारणीयाद्
सारणीयाभ्याम्
सारणीयेभ्यः
Genitive
सारणीयस्य
सारणीययोः
सारणीयानाम्
Locative
सारणीये
सारणीययोः
सारणीयेषु
Others