सार శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सारम्
सारे
साराणि
సంబోధన
सार
सारे
साराणि
ద్వితీయా
सारम्
सारे
साराणि
తృతీయా
सारेण
साराभ्याम्
सारैः
చతుర్థీ
साराय
साराभ्याम्
सारेभ्यः
పంచమీ
सारात् / साराद्
साराभ्याम्
सारेभ्यः
షష్ఠీ
सारस्य
सारयोः
साराणाम्
సప్తమీ
सारे
सारयोः
सारेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सारम्
सारे
साराणि
సంబోధన
सार
सारे
साराणि
ద్వితీయా
सारम्
सारे
साराणि
తృతీయా
सारेण
साराभ्याम्
सारैः
చతుర్థీ
साराय
साराभ्याम्
सारेभ्यः
పంచమీ
सारात् / साराद्
साराभ्याम्
सारेभ्यः
షష్ఠీ
सारस्य
सारयोः
साराणाम्
సప్తమీ
सारे
सारयोः
सारेषु


ఇతరులు