Declension of सार

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
सारम्
सारे
साराणि
Vocative
सार
सारे
साराणि
Accusative
सारम्
सारे
साराणि
Instrumental
सारेण
साराभ्याम्
सारैः
Dative
साराय
साराभ्याम्
सारेभ्यः
Ablative
सारात् / साराद्
साराभ्याम्
सारेभ्यः
Genitive
सारस्य
सारयोः
साराणाम्
Locative
सारे
सारयोः
सारेषु
 
Sing.
Dual
Plu.
Nomin.
सारम्
सारे
साराणि
Vocative
सार
सारे
साराणि
Accus.
सारम्
सारे
साराणि
Instrum.
सारेण
साराभ्याम्
सारैः
Dative
साराय
साराभ्याम्
सारेभ्यः
Ablative
सारात् / साराद्
साराभ्याम्
सारेभ्यः
Genitive
सारस्य
सारयोः
साराणाम्
Locative
सारे
सारयोः
सारेषु


Others