सायाह्न শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
सायाह्नः
सायाह्नौ
सायाह्नाः
সম্বোধন
सायाह्न
सायाह्नौ
सायाह्नाः
দ্বিতীয়া
सायाह्नम्
सायाह्नौ
सायाह्नान्
তৃতীয়া
सायाह्नेन
सायाह्नाभ्याम्
सायाह्नैः
চতুর্থী
सायाह्नाय
सायाह्नाभ्याम्
सायाह्नेभ्यः
পঞ্চমী
सायाह्नात् / सायाह्नाद्
सायाह्नाभ्याम्
सायाह्नेभ्यः
ষষ্ঠী
सायाह्नस्य
सायाह्नयोः
सायाह्नानाम्
সপ্তমী
सायाह्ने
सायाह्नयोः
सायाह्नेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
सायाह्नः
सायाह्नौ
सायाह्नाः
সম্বোধন
सायाह्न
सायाह्नौ
सायाह्नाः
দ্বিতীয়া
सायाह्नम्
सायाह्नौ
सायाह्नान्
তৃতীয়া
सायाह्नेन
सायाह्नाभ्याम्
सायाह्नैः
চতুর্থী
सायाह्नाय
सायाह्नाभ्याम्
सायाह्नेभ्यः
পঞ্চমী
सायाह्नात् / सायाह्नाद्
सायाह्नाभ्याम्
सायाह्नेभ्यः
ষষ্ঠী
सायाह्नस्य
सायाह्नयोः
सायाह्नानाम्
সপ্তমী
सायाह्ने
सायाह्नयोः
सायाह्नेषु