साय శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सायः
सायौ
सायाः
సంబోధన
साय
सायौ
सायाः
ద్వితీయా
सायम्
सायौ
सायान्
తృతీయా
सायेन
सायाभ्याम्
सायैः
చతుర్థీ
सायाय
सायाभ्याम्
सायेभ्यः
పంచమీ
सायात् / सायाद्
सायाभ्याम्
सायेभ्यः
షష్ఠీ
सायस्य
साययोः
सायानाम्
సప్తమీ
साये
साययोः
सायेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सायः
सायौ
सायाः
సంబోధన
साय
सायौ
सायाः
ద్వితీయా
सायम्
सायौ
सायान्
తృతీయా
सायेन
सायाभ्याम्
सायैः
చతుర్థీ
सायाय
सायाभ्याम्
सायेभ्यः
పంచమీ
सायात् / सायाद्
सायाभ्याम्
सायेभ्यः
షష్ఠీ
सायस्य
साययोः
सायानाम्
సప్తమీ
साये
साययोः
सायेषु


ఇతరులు