साम्बयितृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
సంబోధన
साम्बयितः / साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
ద్వితీయా
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
తృతీయా
साम्बयित्रा / साम्बयितृणा
साम्बयितृभ्याम्
साम्बयितृभिः
చతుర్థీ
साम्बयित्रे / साम्बयितृणे
साम्बयितृभ्याम्
साम्बयितृभ्यः
పంచమీ
साम्बयितुः / साम्बयितृणः
साम्बयितृभ्याम्
साम्बयितृभ्यः
షష్ఠీ
साम्बयितुः / साम्बयितृणः
साम्बयित्रोः / साम्बयितृणोः
साम्बयितॄणाम्
సప్తమీ
साम्बयितरि / साम्बयितृणि
साम्बयित्रोः / साम्बयितृणोः
साम्बयितृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
సంబోధన
साम्बयितः / साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
ద్వితీయా
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
తృతీయా
साम्बयित्रा / साम्बयितृणा
साम्बयितृभ्याम्
साम्बयितृभिः
చతుర్థీ
साम्बयित्रे / साम्बयितृणे
साम्बयितृभ्याम्
साम्बयितृभ्यः
పంచమీ
साम्बयितुः / साम्बयितृणः
साम्बयितृभ्याम्
साम्बयितृभ्यः
షష్ఠీ
साम्बयितुः / साम्बयितृणः
साम्बयित्रोः / साम्बयितृणोः
साम्बयितॄणाम्
సప్తమీ
साम्बयितरि / साम्बयितृणि
साम्बयित्रोः / साम्बयितृणोः
साम्बयितृषु


ఇతరులు