साम्बयितृ শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
সম্বোধন
साम्बयितः / साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
দ্বিতীয়া
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
তৃতীয়া
साम्बयित्रा / साम्बयितृणा
साम्बयितृभ्याम्
साम्बयितृभिः
চতুর্থী
साम्बयित्रे / साम्बयितृणे
साम्बयितृभ्याम्
साम्बयितृभ्यः
পঞ্চমী
साम्बयितुः / साम्बयितृणः
साम्बयितृभ्याम्
साम्बयितृभ्यः
ষষ্ঠী
साम्बयितुः / साम्बयितृणः
साम्बयित्रोः / साम्बयितृणोः
साम्बयितॄणाम्
সপ্তমী
साम्बयितरि / साम्बयितृणि
साम्बयित्रोः / साम्बयितृणोः
साम्बयितृषु
 
এক
দ্বিবচন
বহু.
প্রথমা
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
সম্বোধন
साम्बयितः / साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
দ্বিতীয়া
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
তৃতীয়া
साम्बयित्रा / साम्बयितृणा
साम्बयितृभ्याम्
साम्बयितृभिः
চতুর্থী
साम्बयित्रे / साम्बयितृणे
साम्बयितृभ्याम्
साम्बयितृभ्यः
পঞ্চমী
साम्बयितुः / साम्बयितृणः
साम्बयितृभ्याम्
साम्बयितृभ्यः
ষষ্ঠী
साम्बयितुः / साम्बयितृणः
साम्बयित्रोः / साम्बयितृणोः
साम्बयितॄणाम्
সপ্তমী
साम्बयितरि / साम्बयितृणि
साम्बयित्रोः / साम्बयितृणोः
साम्बयितृषु


অন্যান্য