Declension of साम्बयितृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
Vocative
साम्बयितः / साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
Accusative
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
Instrumental
साम्बयित्रा / साम्बयितृणा
साम्बयितृभ्याम्
साम्बयितृभिः
Dative
साम्बयित्रे / साम्बयितृणे
साम्बयितृभ्याम्
साम्बयितृभ्यः
Ablative
साम्बयितुः / साम्बयितृणः
साम्बयितृभ्याम्
साम्बयितृभ्यः
Genitive
साम्बयितुः / साम्बयितृणः
साम्बयित्रोः / साम्बयितृणोः
साम्बयितॄणाम्
Locative
साम्बयितरि / साम्बयितृणि
साम्बयित्रोः / साम्बयितृणोः
साम्बयितृषु
 
Sing.
Dual
Plu.
Nomin.
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
Vocative
साम्बयितः / साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
Accus.
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
Instrum.
साम्बयित्रा / साम्बयितृणा
साम्बयितृभ्याम्
साम्बयितृभिः
Dative
साम्बयित्रे / साम्बयितृणे
साम्बयितृभ्याम्
साम्बयितृभ्यः
Ablative
साम्बयितुः / साम्बयितृणः
साम्बयितृभ्याम्
साम्बयितृभ्यः
Genitive
साम्बयितुः / साम्बयितृणः
साम्बयित्रोः / साम्बयितृणोः
साम्बयितॄणाम्
Locative
साम्बयितरि / साम्बयितृणि
साम्बयित्रोः / साम्बयितृणोः
साम्बयितृषु


Others