Declension of साम्प्रदानिक

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
साम्प्रदानिकः
साम्प्रदानिकौ
साम्प्रदानिकाः
Vocative
साम्प्रदानिक
साम्प्रदानिकौ
साम्प्रदानिकाः
Accusative
साम्प्रदानिकम्
साम्प्रदानिकौ
साम्प्रदानिकान्
Instrumental
साम्प्रदानिकेन
साम्प्रदानिकाभ्याम्
साम्प्रदानिकैः
Dative
साम्प्रदानिकाय
साम्प्रदानिकाभ्याम्
साम्प्रदानिकेभ्यः
Ablative
साम्प्रदानिकात् / साम्प्रदानिकाद्
साम्प्रदानिकाभ्याम्
साम्प्रदानिकेभ्यः
Genitive
साम्प्रदानिकस्य
साम्प्रदानिकयोः
साम्प्रदानिकानाम्
Locative
साम्प्रदानिके
साम्प्रदानिकयोः
साम्प्रदानिकेषु
 
Sing.
Dual
Plu.
Nomin.
साम्प्रदानिकः
साम्प्रदानिकौ
साम्प्रदानिकाः
Vocative
साम्प्रदानिक
साम्प्रदानिकौ
साम्प्रदानिकाः
Accus.
साम्प्रदानिकम्
साम्प्रदानिकौ
साम्प्रदानिकान्
Instrum.
साम्प्रदानिकेन
साम्प्रदानिकाभ्याम्
साम्प्रदानिकैः
Dative
साम्प्रदानिकाय
साम्प्रदानिकाभ्याम्
साम्प्रदानिकेभ्यः
Ablative
साम्प्रदानिकात् / साम्प्रदानिकाद्
साम्प्रदानिकाभ्याम्
साम्प्रदानिकेभ्यः
Genitive
साम्प्रदानिकस्य
साम्प्रदानिकयोः
साम्प्रदानिकानाम्
Locative
साम्प्रदानिके
साम्प्रदानिकयोः
साम्प्रदानिकेषु


Others