Declension of सामुत्कर्षिक

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
सामुत्कर्षिकः
सामुत्कर्षिकौ
सामुत्कर्षिकाः
Vocative
सामुत्कर्षिक
सामुत्कर्षिकौ
सामुत्कर्षिकाः
Accusative
सामुत्कर्षिकम्
सामुत्कर्षिकौ
सामुत्कर्षिकान्
Instrumental
सामुत्कर्षिकेण
सामुत्कर्षिकाभ्याम्
सामुत्कर्षिकैः
Dative
सामुत्कर्षिकाय
सामुत्कर्षिकाभ्याम्
सामुत्कर्षिकेभ्यः
Ablative
सामुत्कर्षिकात् / सामुत्कर्षिकाद्
सामुत्कर्षिकाभ्याम्
सामुत्कर्षिकेभ्यः
Genitive
सामुत्कर्षिकस्य
सामुत्कर्षिकयोः
सामुत्कर्षिकाणाम्
Locative
सामुत्कर्षिके
सामुत्कर्षिकयोः
सामुत्कर्षिकेषु
 
Sing.
Dual
Plu.
Nomin.
सामुत्कर्षिकः
सामुत्कर्षिकौ
सामुत्कर्षिकाः
Vocative
सामुत्कर्षिक
सामुत्कर्षिकौ
सामुत्कर्षिकाः
Accus.
सामुत्कर्षिकम्
सामुत्कर्षिकौ
सामुत्कर्षिकान्
Instrum.
सामुत्कर्षिकेण
सामुत्कर्षिकाभ्याम्
सामुत्कर्षिकैः
Dative
सामुत्कर्षिकाय
सामुत्कर्षिकाभ्याम्
सामुत्कर्षिकेभ्यः
Ablative
सामुत्कर्षिकात् / सामुत्कर्षिकाद्
सामुत्कर्षिकाभ्याम्
सामुत्कर्षिकेभ्यः
Genitive
सामुत्कर्षिकस्य
सामुत्कर्षिकयोः
सामुत्कर्षिकाणाम्
Locative
सामुत्कर्षिके
सामुत्कर्षिकयोः
सामुत्कर्षिकेषु


Others