सामान्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सामान्यः
सामान्यौ
सामान्याः
సంబోధన
सामान्य
सामान्यौ
सामान्याः
ద్వితీయా
सामान्यम्
सामान्यौ
सामान्यान्
తృతీయా
सामान्येन
सामान्याभ्याम्
सामान्यैः
చతుర్థీ
सामान्याय
सामान्याभ्याम्
सामान्येभ्यः
పంచమీ
सामान्यात् / सामान्याद्
सामान्याभ्याम्
सामान्येभ्यः
షష్ఠీ
सामान्यस्य
सामान्ययोः
सामान्यानाम्
సప్తమీ
सामान्ये
सामान्ययोः
सामान्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
सामान्यः
सामान्यौ
सामान्याः
సంబోధన
सामान्य
सामान्यौ
सामान्याः
ద్వితీయా
सामान्यम्
सामान्यौ
सामान्यान्
తృతీయా
सामान्येन
सामान्याभ्याम्
सामान्यैः
చతుర్థీ
सामान्याय
सामान्याभ्याम्
सामान्येभ्यः
పంచమీ
सामान्यात् / सामान्याद्
सामान्याभ्याम्
सामान्येभ्यः
షష్ఠీ
सामान्यस्य
सामान्ययोः
सामान्यानाम्
సప్తమీ
सामान्ये
सामान्ययोः
सामान्येषु
ఇతరులు