Declension of सामानदेशिक
(Masculine)
Singular
Dual
Plural
Nominative
सामानदेशिकः
सामानदेशिकौ
सामानदेशिकाः
Vocative
सामानदेशिक
सामानदेशिकौ
सामानदेशिकाः
Accusative
सामानदेशिकम्
सामानदेशिकौ
सामानदेशिकान्
Instrumental
सामानदेशिकेन
सामानदेशिकाभ्याम्
सामानदेशिकैः
Dative
सामानदेशिकाय
सामानदेशिकाभ्याम्
सामानदेशिकेभ्यः
Ablative
सामानदेशिकात् / सामानदेशिकाद्
सामानदेशिकाभ्याम्
सामानदेशिकेभ्यः
Genitive
सामानदेशिकस्य
सामानदेशिकयोः
सामानदेशिकानाम्
Locative
सामानदेशिके
सामानदेशिकयोः
सामानदेशिकेषु
Sing.
Dual
Plu.
Nomin.
सामानदेशिकः
सामानदेशिकौ
सामानदेशिकाः
Vocative
सामानदेशिक
सामानदेशिकौ
सामानदेशिकाः
Accus.
सामानदेशिकम्
सामानदेशिकौ
सामानदेशिकान्
Instrum.
सामानदेशिकेन
सामानदेशिकाभ्याम्
सामानदेशिकैः
Dative
सामानदेशिकाय
सामानदेशिकाभ्याम्
सामानदेशिकेभ्यः
Ablative
सामानदेशिकात् / सामानदेशिकाद्
सामानदेशिकाभ्याम्
सामानदेशिकेभ्यः
Genitive
सामानदेशिकस्य
सामानदेशिकयोः
सामानदेशिकानाम्
Locative
सामानदेशिके
सामानदेशिकयोः
सामानदेशिकेषु
Others