Declension of सामल्य
(Masculine)
Singular
Dual
Plural
Nominative
सामल्यः
सामल्यौ
सामल्याः
Vocative
सामल्य
सामल्यौ
सामल्याः
Accusative
सामल्यम्
सामल्यौ
सामल्यान्
Instrumental
सामल्येन
सामल्याभ्याम्
सामल्यैः
Dative
सामल्याय
सामल्याभ्याम्
सामल्येभ्यः
Ablative
सामल्यात् / सामल्याद्
सामल्याभ्याम्
सामल्येभ्यः
Genitive
सामल्यस्य
सामल्ययोः
सामल्यानाम्
Locative
सामल्ये
सामल्ययोः
सामल्येषु
Sing.
Dual
Plu.
Nomin.
सामल्यः
सामल्यौ
सामल्याः
Vocative
सामल्य
सामल्यौ
सामल्याः
Accus.
सामल्यम्
सामल्यौ
सामल्यान्
Instrum.
सामल्येन
सामल्याभ्याम्
सामल्यैः
Dative
सामल्याय
सामल्याभ्याम्
सामल्येभ्यः
Ablative
सामल्यात् / सामल्याद्
सामल्याभ्याम्
सामल्येभ्यः
Genitive
सामल्यस्य
सामल्ययोः
सामल्यानाम्
Locative
सामल्ये
सामल्ययोः
सामल्येषु