सामनीय శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सामनीयः
सामनीयौ
सामनीयाः
సంబోధన
सामनीय
सामनीयौ
सामनीयाः
ద్వితీయా
सामनीयम्
सामनीयौ
सामनीयान्
తృతీయా
सामनीयेन
सामनीयाभ्याम्
सामनीयैः
చతుర్థీ
सामनीयाय
सामनीयाभ्याम्
सामनीयेभ्यः
పంచమీ
सामनीयात् / सामनीयाद्
सामनीयाभ्याम्
सामनीयेभ्यः
షష్ఠీ
सामनीयस्य
सामनीययोः
सामनीयानाम्
సప్తమీ
सामनीये
सामनीययोः
सामनीयेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
सामनीयः
सामनीयौ
सामनीयाः
సంబోధన
सामनीय
सामनीयौ
सामनीयाः
ద్వితీయా
सामनीयम्
सामनीयौ
सामनीयान्
తృతీయా
सामनीयेन
सामनीयाभ्याम्
सामनीयैः
చతుర్థీ
सामनीयाय
सामनीयाभ्याम्
सामनीयेभ्यः
పంచమీ
सामनीयात् / सामनीयाद्
सामनीयाभ्याम्
सामनीयेभ्यः
షష్ఠీ
सामनीयस्य
सामनीययोः
सामनीयानाम्
సప్తమీ
सामनीये
सामनीययोः
सामनीयेषु
ఇతరులు