सान्ध శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सान्धः
सान्धौ
सान्धाः
సంబోధన
सान्ध
सान्धौ
सान्धाः
ద్వితీయా
सान्धम्
सान्धौ
सान्धान्
తృతీయా
सान्धेन
सान्धाभ्याम्
सान्धैः
చతుర్థీ
सान्धाय
सान्धाभ्याम्
सान्धेभ्यः
పంచమీ
सान्धात् / सान्धाद्
सान्धाभ्याम्
सान्धेभ्यः
షష్ఠీ
सान्धस्य
सान्धयोः
सान्धानाम्
సప్తమీ
सान्धे
सान्धयोः
सान्धेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
सान्धः
सान्धौ
सान्धाः
సంబోధన
सान्ध
सान्धौ
सान्धाः
ద్వితీయా
सान्धम्
सान्धौ
सान्धान्
తృతీయా
सान्धेन
सान्धाभ्याम्
सान्धैः
చతుర్థీ
सान्धाय
सान्धाभ्याम्
सान्धेभ्यः
పంచమీ
सान्धात् / सान्धाद्
सान्धाभ्याम्
सान्धेभ्यः
షష్ఠీ
सान्धस्य
सान्धयोः
सान्धानाम्
సప్తమీ
सान्धे
सान्धयोः
सान्धेषु