Declension of सान्त्वित

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
सान्त्वितः
सान्त्वितौ
सान्त्विताः
Vocative
सान्त्वित
सान्त्वितौ
सान्त्विताः
Accusative
सान्त्वितम्
सान्त्वितौ
सान्त्वितान्
Instrumental
सान्त्वितेन
सान्त्विताभ्याम्
सान्त्वितैः
Dative
सान्त्विताय
सान्त्विताभ्याम्
सान्त्वितेभ्यः
Ablative
सान्त्वितात् / सान्त्विताद्
सान्त्विताभ्याम्
सान्त्वितेभ्यः
Genitive
सान्त्वितस्य
सान्त्वितयोः
सान्त्वितानाम्
Locative
सान्त्विते
सान्त्वितयोः
सान्त्वितेषु
 
Sing.
Dual
Plu.
Nomin.
सान्त्वितः
सान्त्वितौ
सान्त्विताः
Vocative
सान्त्वित
सान्त्वितौ
सान्त्विताः
Accus.
सान्त्वितम्
सान्त्वितौ
सान्त्वितान्
Instrum.
सान्त्वितेन
सान्त्विताभ्याम्
सान्त्वितैः
Dative
सान्त्विताय
सान्त्विताभ्याम्
सान्त्वितेभ्यः
Ablative
सान्त्वितात् / सान्त्विताद्
सान्त्विताभ्याम्
सान्त्वितेभ्यः
Genitive
सान्त्वितस्य
सान्त्वितयोः
सान्त्वितानाम्
Locative
सान्त्विते
सान्त्वितयोः
सान्त्वितेषु


Others