Declension of सान्तापिक
(Masculine)
Singular
Dual
Plural
Nominative
सान्तापिकः
सान्तापिकौ
सान्तापिकाः
Vocative
सान्तापिक
सान्तापिकौ
सान्तापिकाः
Accusative
सान्तापिकम्
सान्तापिकौ
सान्तापिकान्
Instrumental
सान्तापिकेन
सान्तापिकाभ्याम्
सान्तापिकैः
Dative
सान्तापिकाय
सान्तापिकाभ्याम्
सान्तापिकेभ्यः
Ablative
सान्तापिकात् / सान्तापिकाद्
सान्तापिकाभ्याम्
सान्तापिकेभ्यः
Genitive
सान्तापिकस्य
सान्तापिकयोः
सान्तापिकानाम्
Locative
सान्तापिके
सान्तापिकयोः
सान्तापिकेषु
Sing.
Dual
Plu.
Nomin.
सान्तापिकः
सान्तापिकौ
सान्तापिकाः
Vocative
सान्तापिक
सान्तापिकौ
सान्तापिकाः
Accus.
सान्तापिकम्
सान्तापिकौ
सान्तापिकान्
Instrum.
सान्तापिकेन
सान्तापिकाभ्याम्
सान्तापिकैः
Dative
सान्तापिकाय
सान्तापिकाभ्याम्
सान्तापिकेभ्यः
Ablative
सान्तापिकात् / सान्तापिकाद्
सान्तापिकाभ्याम्
सान्तापिकेभ्यः
Genitive
सान्तापिकस्य
सान्तापिकयोः
सान्तापिकानाम्
Locative
सान्तापिके
सान्तापिकयोः
सान्तापिकेषु
Others