सान्त శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सान्तः
सान्तौ
सान्ताः
సంబోధన
सान्त
सान्तौ
सान्ताः
ద్వితీయా
सान्तम्
सान्तौ
सान्तान्
తృతీయా
सान्तेन
सान्ताभ्याम्
सान्तैः
చతుర్థీ
सान्ताय
सान्ताभ्याम्
सान्तेभ्यः
పంచమీ
सान्तात् / सान्ताद्
सान्ताभ्याम्
सान्तेभ्यः
షష్ఠీ
सान्तस्य
सान्तयोः
सान्तानाम्
సప్తమీ
सान्ते
सान्तयोः
सान्तेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
सान्तः
सान्तौ
सान्ताः
సంబోధన
सान्त
सान्तौ
सान्ताः
ద్వితీయా
सान्तम्
सान्तौ
सान्तान्
తృతీయా
सान्तेन
सान्ताभ्याम्
सान्तैः
చతుర్థీ
सान्ताय
सान्ताभ्याम्
सान्तेभ्यः
పంచమీ
सान्तात् / सान्ताद्
सान्ताभ्याम्
सान्तेभ्यः
షష్ఠీ
सान्तस्य
सान्तयोः
सान्तानाम्
సప్తమీ
सान्ते
सान्तयोः
सान्तेषु
ఇతరులు