सान শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
सानः
सानौ
सानाः
সম্বোধন
सान
सानौ
सानाः
দ্বিতীয়া
सानम्
सानौ
सानान्
তৃতীয়া
सानेन
सानाभ्याम्
सानैः
চতুর্থী
सानाय
सानाभ्याम्
सानेभ्यः
পঞ্চমী
सानात् / सानाद्
सानाभ्याम्
सानेभ्यः
ষষ্ঠী
सानस्य
सानयोः
सानानाम्
সপ্তমী
साने
सानयोः
सानेषु
এক
দ্বিবচন
বহু.
প্রথমা
सानः
सानौ
सानाः
সম্বোধন
सान
सानौ
सानाः
দ্বিতীয়া
सानम्
सानौ
सानान्
তৃতীয়া
सानेन
सानाभ्याम्
सानैः
চতুর্থী
सानाय
सानाभ्याम्
सानेभ्यः
পঞ্চমী
सानात् / सानाद्
सानाभ्याम्
सानेभ्यः
ষষ্ঠী
सानस्य
सानयोः
सानानाम्
সপ্তমী
साने
सानयोः
सानेषु
অন্যান্য