Declension of साध

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
साधः
साधौ
साधाः
Vocative
साध
साधौ
साधाः
Accusative
साधम्
साधौ
साधान्
Instrumental
साधेन
साधाभ्याम्
साधैः
Dative
साधाय
साधाभ्याम्
साधेभ्यः
Ablative
साधात् / साधाद्
साधाभ्याम्
साधेभ्यः
Genitive
साधस्य
साधयोः
साधानाम्
Locative
साधे
साधयोः
साधेषु
 
Sing.
Dual
Plu.
Nomin.
साधः
साधौ
साधाः
Vocative
साध
साधौ
साधाः
Accus.
साधम्
साधौ
साधान्
Instrum.
साधेन
साधाभ्याम्
साधैः
Dative
साधाय
साधाभ्याम्
साधेभ्यः
Ablative
साधात् / साधाद्
साधाभ्याम्
साधेभ्यः
Genitive
साधस्य
साधयोः
साधानाम्
Locative
साधे
साधयोः
साधेषु


Others