सहस శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सहसः
सहसौ
सहसाः
సంబోధన
सहस
सहसौ
सहसाः
ద్వితీయా
सहसम्
सहसौ
सहसान्
తృతీయా
सहसेन
सहसाभ्याम्
सहसैः
చతుర్థీ
सहसाय
सहसाभ्याम्
सहसेभ्यः
పంచమీ
सहसात् / सहसाद्
सहसाभ्याम्
सहसेभ्यः
షష్ఠీ
सहसस्य
सहसयोः
सहसानाम्
సప్తమీ
सहसे
सहसयोः
सहसेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
सहसः
सहसौ
सहसाः
సంబోధన
सहस
सहसौ
सहसाः
ద్వితీయా
सहसम्
सहसौ
सहसान्
తృతీయా
सहसेन
सहसाभ्याम्
सहसैः
చతుర్థీ
सहसाय
सहसाभ्याम्
सहसेभ्यः
పంచమీ
सहसात् / सहसाद्
सहसाभ्याम्
सहसेभ्यः
షష్ఠీ
सहसस्य
सहसयोः
सहसानाम्
సప్తమీ
सहसे
सहसयोः
सहसेषु
ఇతరులు