Declension of सहस
(Masculine)
Singular
Dual
Plural
Nominative
सहसः
सहसौ
सहसाः
Vocative
सहस
सहसौ
सहसाः
Accusative
सहसम्
सहसौ
सहसान्
Instrumental
सहसेन
सहसाभ्याम्
सहसैः
Dative
सहसाय
सहसाभ्याम्
सहसेभ्यः
Ablative
सहसात् / सहसाद्
सहसाभ्याम्
सहसेभ्यः
Genitive
सहसस्य
सहसयोः
सहसानाम्
Locative
सहसे
सहसयोः
सहसेषु
Sing.
Dual
Plu.
Nomin.
सहसः
सहसौ
सहसाः
Vocative
सहस
सहसौ
सहसाः
Accus.
सहसम्
सहसौ
सहसान्
Instrum.
सहसेन
सहसाभ्याम्
सहसैः
Dative
सहसाय
सहसाभ्याम्
सहसेभ्यः
Ablative
सहसात् / सहसाद्
सहसाभ्याम्
सहसेभ्यः
Genitive
सहसस्य
सहसयोः
सहसानाम्
Locative
सहसे
सहसयोः
सहसेषु
Others