सवन శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सवनम्
सवने
सवनानि
సంబోధన
सवन
सवने
सवनानि
ద్వితీయా
सवनम्
सवने
सवनानि
తృతీయా
सवनेन
सवनाभ्याम्
सवनैः
చతుర్థీ
सवनाय
सवनाभ्याम्
सवनेभ्यः
పంచమీ
सवनात् / सवनाद्
सवनाभ्याम्
सवनेभ्यः
షష్ఠీ
सवनस्य
सवनयोः
सवनानाम्
సప్తమీ
सवने
सवनयोः
सवनेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सवनम्
सवने
सवनानि
సంబోధన
सवन
सवने
सवनानि
ద్వితీయా
सवनम्
सवने
सवनानि
తృతీయా
सवनेन
सवनाभ्याम्
सवनैः
చతుర్థీ
सवनाय
सवनाभ्याम्
सवनेभ्यः
పంచమీ
सवनात् / सवनाद्
सवनाभ्याम्
सवनेभ्यः
షష్ఠీ
सवनस्य
सवनयोः
सवनानाम्
సప్తమీ
सवने
सवनयोः
सवनेषु