Declension of सवन

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
सवनम्
सवने
सवनानि
Vocative
सवन
सवने
सवनानि
Accusative
सवनम्
सवने
सवनानि
Instrumental
सवनेन
सवनाभ्याम्
सवनैः
Dative
सवनाय
सवनाभ्याम्
सवनेभ्यः
Ablative
सवनात् / सवनाद्
सवनाभ्याम्
सवनेभ्यः
Genitive
सवनस्य
सवनयोः
सवनानाम्
Locative
सवने
सवनयोः
सवनेषु
 
Sing.
Dual
Plu.
Nomin.
सवनम्
सवने
सवनानि
Vocative
सवन
सवने
सवनानि
Accus.
सवनम्
सवने
सवनानि
Instrum.
सवनेन
सवनाभ्याम्
सवनैः
Dative
सवनाय
सवनाभ्याम्
सवनेभ्यः
Ablative
सवनात् / सवनाद्
सवनाभ्याम्
सवनेभ्यः
Genitive
सवनस्य
सवनयोः
सवनानाम्
Locative
सवने
सवनयोः
सवनेषु