Declension of सवत्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
सवत् / सवद्
सवन्ती
सवन्ति
Vocative
सवत् / सवद्
सवन्ती
सवन्ति
Accusative
सवत् / सवद्
सवन्ती
सवन्ति
Instrumental
सवता
सवद्भ्याम्
सवद्भिः
Dative
सवते
सवद्भ्याम्
सवद्भ्यः
Ablative
सवतः
सवद्भ्याम्
सवद्भ्यः
Genitive
सवतः
सवतोः
सवताम्
Locative
सवति
सवतोः
सवत्सु
 
Sing.
Dual
Plu.
Nomin.
सवत् / सवद्
सवन्ती
सवन्ति
Vocative
सवत् / सवद्
सवन्ती
सवन्ति
Accus.
सवत् / सवद्
सवन्ती
सवन्ति
Instrum.
सवता
सवद्भ्याम्
सवद्भिः
Dative
सवते
सवद्भ्याम्
सवद्भ्यः
Ablative
सवतः
सवद्भ्याम्
सवद्भ्यः
Genitive
सवतः
सवतोः
सवताम्
Locative
सवति
सवतोः
सवत्सु


Others